GITA WISDOM #17 सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत।ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत॥ Have a great day…
Tag Archives: knowledge
IMPACT OF LAZINESS
GITA WISDOM #16 तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम्।प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत॥ Have a great day…
IMPACT OF GREED
GITA WISDOM #15 रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम्।तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम्॥ Have a great day…
CHARACTERISTICS OF HUMAN BEINGS
GITA WISDOM #14 सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः।निबध्नन्ति महाबाहो देहे देहिनमव्ययम्॥ Happy Thursday!
THE PRIMORDIAL WORK ETHICS
This is going to be a series from different verses of Srimad Bhagavad Gita – The Hindu Scripture GITA WISDOM #1 कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।मा कर्मफलहेतुर्भुर्मा ते संगोऽस्त्वकर्मणि॥ Have a great day!
NOBLE THOUGHTS #12
Have a pleasant day!